GAMABALI | Tradisi Bali dan Budaya Bali
1 [वै]
सथिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिरे
आजग्मुस तत्र कौरव्य देवाः शक्रपुरॊगमाः
2 सवयं विग्रहवान धर्मॊ राजानं परसमीक्षितुम
तत्राजगाम यत्रासौ कुरुराजॊ युधिष्ठिरः
3 तेषु भास्वरदेहेषु पुण्याभिजन कर्मसु
समागतेषु देवेषु वयगमत तत तमॊ नृप
4 नादृश्यन्त च तास तत्र यातनाः पापकर्मिणाम
नदी वैतरणी चैव कूटशाल्मलिना सह
5 लॊहकुम्भ्यः शिलाश चैव नादृश्यन्त भयानकाः
विकृतानि शरीराणि यानि तत्र समन्ततः
ददर्श राजा कौन्तेयस तान्य अदृश्यानि चाभवन
6 ततॊ वयुः सुखस्पर्शः पुण्यगन्धवहः शिवः
ववौ देवसमीपस्थः शीतलॊ ऽतीव भारत
7 मरुतः सह शक्रेण वसवश चाश्विनौ सह
साध्या रुद्रास तथादित्या ये चान्ये ऽपि दिवौकसः
8 सर्वे तत्र समाजग्मुः सिद्धाश च परमर्षयः
यत्र राजा महातेजा धर्मपुत्रः सथितॊ ऽभवत
9 ततः शक्रः सुरपतिः शरिया परमया युतः
युधिष्ठिरम उवाचेदं सान्त्वपूर्वम इदं वचः
10 युधिष्ठिर महाबाहॊ परीता देवगणास तव
एह्य एहि पुरुषव्याघ्र कृतम एतावता विभॊ
सिद्धिः पराप्ता तवया राजँल लॊकाश चाप्य अक्षयास तव
11 न च मन्युस तवया कार्यः शृणु चेदं वचॊ मम
अवश्यं नरकस तात दरष्टव्यः सर्वराजभिः
12 शुभानाम अशुभानां च दवौ राशीपुरुषर्षभ
यः पूर्वं सुकृतं भुङ्क्ते पश्चान निरयम एति सः
पूर्वं नरकभाग्यस तु पश्चात सवगम उपैति सः
13 भूयिष्ठं पापकर्मा यः स पूर्वं सवर्गम अश्नुते
तेन तवम एवं गमितॊ मया शरेयॊ ऽरथिना नृप
14 वयाजेन हि तवया दरॊण उपचीर्णः सुतं परति
वयाजेनैव ततॊ राजन दर्शितॊ नरकस तव
15 यथैव तवं तथा भीमस तथा पार्थॊ यमौ तथा
दरौपदी च तथा कृष्णा वयाजेन नरकं गताः
16 आगच्छ नरशार्दूल मुक्तास ते चैव किल्बिषात
सवपक्षाश चैव ये तुभ्यं पार्थिवा निहता रणे
सर्वे सवर्गम अनुप्राप्तास तान पश्य पुरुषर्षभ
17 कर्णश चैव महेष्वासः सर्वशस्त्रभृतां वरः
स गतः परमां सिद्धिं यदर्थं परितप्यसे
18 तं पश्य पुरुषव्याघ्रम आदित्यतनयं विभॊ
सवस्थानस्थं महाबाहॊ जहि शॊकं नरर्षभ
19 भरातॄंश चान्यांस तथा पश्य सवपक्षांश चैव पार्थिवान
सवं सवं सथानम अनुप्राप्तान वयेतु ते मानसॊ जवरः
20 अनुभूय पूर्वं तवं कृच्छ्रम इतः परभृति कौरव
विहरस्व मया सार्धं गतशॊकॊ निरामयः
21 कर्मणां तात पुण्यानां जितानां तपसा सवयम
दानानां च महाबाहॊ फलं पराप्नुहि पाण्डव
22 अद्य तवां देवगन्धर्वा दिव्याश चाप्सरसॊ दिवि
उपसेवन्तु कल्याणं विरजॊऽमबरवाससः
23 राजसूय जिताँल लॊकान अश्वमेधाभिवर्धितान
पराप्नुहि तवं महाबाहॊ तपसश च फलं महत
24 उपर्य उपरि राज्ञां हि तव लॊका युधिष्ठिर
हरिश्चन्द्र समाः पार्थ येषु तवं विहरिष्यसि
25 मान्धाता यत्र राजर्षिर यत्र राजा भगीरथः
दौःषन्तिर यत्र भरतस तत्र तवं विहरिष्यसि
26 एषा देव नदी पुण्या पर्थ तरैलॊक्यपावनी
आकाशगङ्गा राजेन्द्र तत्राप्लुत्य गमिष्यसि
27 अत्र सनातस्य ते भावॊ मानुषॊ विगमिष्यति
गतशॊकॊ निरायासॊ मुक्तवैरॊ भविष्यसि
28 एवं बरुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम
धर्मॊ विग्रहवान साक्षाद उवाच सुतम आत्मनः
29 भॊ भॊ राजन महाप्राज्ञ परीतॊ ऽसमि तव पुत्रक
मद्भक्त्या सत्यवाक्येन कषमया च दमेन च
30 एषा तृतीया जिज्ञास तव राजन कृता मया
न शक्यसे चालयितुं सवभावात पार्थ हेतुभिः
31 पूर्वं परीक्षितॊ हि तवम आसीर दवैतवनं परति
अरणी सहितस्यार्थे तच च निस्तीर्णवान असि
32 सॊदर्येषु विनष्टेषु दरौपद्यां तत्र भारत
शवरूपधारिणा पुत्र पुनस तवं मे परीक्षितः
33 इदं तृतीयं भरातॄणाम अर्थे यत सथातुम इच्छसि
विशुद्धॊ ऽसि महाभाग सुखी विगतकल्मषः
34 न च ते भरातरः पार्थ नरकस्था विशां पते
मायैषा देवराजेन महेन्द्रेण परयॊजिता
35 अवश्यं नरकस तात दरष्टव्यः सर्वराजभिः
ततस तवया पराप्तम इदं मुहूर्तं दुःखम उत्तमम
36 न सव्यसाची भीमॊ वा यमौ वा पुरुषर्षभौ
कर्णॊ वा सत्यवाक शूरॊ नरकार्हाश चिरं नृप
37 न कृष्णा राजपुत्री च नारकार्हा युधिष्ठिर
एह्य एहि भरतश्रेष्ठ पश्य गङ्गां तरिलॊकगाम
38 एवम उक्तः स राजर्षिस तव पूर्वपितामहः
जगाम सहधर्मेण सर्वैश च तरिदशालयैः
39 गङ्गां देव नदीं पुण्यां पावनीम ऋषिसंस्तुताम
अवगाह्य तु तां राजा तनुं तत्याज मानुषीम
40 ततॊ दिव्यवपुर भूत्वा धर्मराजॊ युधिष्ठिरः
निर्वैरॊ गतसंतापॊ जले तस्मिन समाप्लुतः
41 ततॊ ययौ वृतॊ देवैः कुरुराजॊ युधिष्ठिरः
धर्मेण सहितॊ धर्मान सतूयमानॊ महर्षिभिः
1 [vai]
sthite muhūrtaṃ pārthe tu dharmarāje yudhiṣṭhire
ājagmus tatra kauravya devāḥ śakrapurogamāḥ
2 svayaṃ vigrahavān dharmo rājānaṃ prasamīkṣitum
tatrājagāma yatrāsau kururājo yudhiṣṭhiraḥ
3 teṣu bhāsvaradeheṣu puṇyābhijana karmasu
samāgateṣu deveṣu vyagamat tat tamo nṛpa
4 nādṛśyanta ca tās tatra yātanāḥ pāpakarmiṇām
nadī vaitaraṇī caiva kūṭaśālmalinā saha
5 lohakumbhyaḥ śilāś caiva nādṛśyanta bhayānakāḥ
vikṛtāni śarīrāṇi yāni tatra samantataḥ
dadarśa rājā kaunteyas tāny adṛśyāni cābhavan
6 tato vayuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ
vavau devasamīpasthaḥ śītalo 'tīva bhārata
7 marutaḥ saha śakreṇa vasavaś cāśvinau saha
sādhyā rudrās tathādityā ye cānye 'pi divaukasaḥ
8 sarve tatra samājagmuḥ siddhāś ca paramarṣayaḥ
yatra rājā mahātejā dharmaputraḥ sthito 'bhavat
9 tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ
yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ
10 yudhiṣṭhira mahābāho prītā devagaṇās tava
ehy ehi puruṣavyāghra kṛtam etāvatā vibho
siddhiḥ prāptā tvayā rājaṁl lokāś cāpy akṣayās tava
11 na ca manyus tvayā kāryaḥ śṛṇu cedaṃ vaco mama
avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ
12 śubhānām aśubhānāṃ ca dvau rāśīpuruṣarṣabha
yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścān nirayam eti saḥ
pūrvaṃ narakabhāgyas tu paścāt svagam upaiti saḥ
13 bhūyiṣṭhaṃ pāpakarmā yaḥ sa pūrvaṃ svargam aśnute
tena tvam evaṃ gamito mayā śreyo 'rthinā nṛpa
14 vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati
vyājenaiva tato rājan darśito narakas tava
15 yathaiva tvaṃ tathā bhīmas tathā pārtho yamau tathā
draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ
16 āgaccha naraśārdūla muktās te caiva kilbiṣāt
svapakṣāś caiva ye tubhyaṃ pārthivā nihatā raṇe
sarve svargam anuprāptās tān paśya puruṣarṣabha
17 karṇaś caiva maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ
sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase
18 taṃ paśya puruṣavyāghram ādityatanayaṃ vibho
svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha
19 bhrātṝṃś cānyāṃs tathā paśya svapakṣāṃś caiva pārthivān
svaṃ svaṃ sthānam anuprāptān vyetu te mānaso jvaraḥ
20 anubhūya pūrvaṃ tvaṃ kṛcchram itaḥ prabhṛti kaurava
viharasva mayā sārdhaṃ gataśoko nirāmayaḥ
21 karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam
dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava
22 adya tvāṃ devagandharvā divyāś cāpsaraso divi
upasevantu kalyāṇaṃ virajo'mbaravāsasaḥ
23 rājasūya jitāṁl lokān aśvamedhābhivardhitān
prāpnuhi tvaṃ mahābāho tapasaś ca phalaṃ mahat
24 upary upari rājñāṃ hi tava lokā yudhiṣṭhira
hariścandra samāḥ pārtha yeṣu tvaṃ vihariṣyasi
25 māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ
dauḥṣantir yatra bharatas tatra tvaṃ vihariṣyasi
26 eṣā deva nadī puṇyā partha trailokyapāvanī
ākāśagaṅgā rājendra tatrāplutya gamiṣyasi
27 atra snātasya te bhāvo mānuṣo vigamiṣyati
gataśoko nirāyāso muktavairo bhaviṣyasi
28 evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram
dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ
29 bho bho rājan mahāprājña prīto 'smi tava putraka
madbhaktyā satyavākyena kṣamayā ca damena ca
30 eṣā tṛtīyā jijñāsa tava rājan kṛtā mayā
na śakyase cālayituṃ svabhāvāt pārtha hetubhiḥ
31 pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati
araṇī sahitasyārthe tac ca nistīrṇavān asi
32 sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata
śvarūpadhāriṇā putra punas tvaṃ me parīkṣitaḥ
33 idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi
viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ
34 na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate
māyaiṣā devarājena mahendreṇa prayojitā
35 avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ
tatas tvayā prāptam idaṃ muhūrtaṃ duḥkham uttamam
36 na savyasācī bhīmo vā yamau vā puruṣarṣabhau
karṇo vā satyavāk śūro narakārhāś ciraṃ nṛpa
37 na kṛṣṇā rājaputrī ca nārakārhā yudhiṣṭhira
ehy ehi bharataśreṣṭha paśya gaṅgāṃ trilokagām
38 evam uktaḥ sa rājarṣis tava pūrvapitāmahaḥ
jagāma sahadharmeṇa sarvaiś ca tridaśālayaiḥ
39 gaṅgāṃ deva nadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām
avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm
40 tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ
nirvairo gatasaṃtāpo jale tasmin samāplutaḥ
41 tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ
dharmeṇa sahito dharmān stūyamāno maharṣibhiḥ
Vaishampayana said, "King Yudhishthira the just, the son of Pritha, had not stayed there for more than a moment when, O thou of Kuru’s race, all the gods with Indra at their head came to that spot. The deity of Righteousness in his embodied form also came to that place where the Kuru king was, for seeing that monarch. Upon the advent of those deities of resplendent bodies and sanctified and noble deeds, the darkness that had overwhelmed that region immediately disappeared. The torments undergone by beings of sinful deeds were no longer seen. The river Vaitarani, the thorny Salmali, the iron jars, and the boulders of rock, so terrible to behold, also vanished from sight. The diverse repulsive corpses also, which the Kuru king had seen, disappeared at the same time. Then a breeze, delicious and fraught with pleasant perfumes, perfectly pure and delightfully cool, O Bharata, began to blow on that spot in consequence of the presence of the gods. The Maruts, with Indra, the Vasus with the twin Ashvinis, the Sadhyas, the Rudras, the Adityas, and the other denizens of Heaven, as also the Siddhas and the great Rishis, all came there where Dharma’s royal son of great energy was.
"Then Shakra, the lord of the deities, endued with blazing prosperity, addressed Yudhishthira and comforting him, said, ‘O Yudhishthira of mighty arms, come, come, O chief of men. These illusions have ended, O puissant one. Success has been attained by thee, O mighty-armed one, and eternal regions (of felicity) have become thine. Thou shouldst not yield to wrath. Listen to these words of mine. Hell, O son, should without doubt be beheld by every king. Of both good and bad there is abundance, O chief of men. He who enjoys first the fruits of his good acts must afterwards endure Hell. He, on the other hand, who first endures Hell, must afterwards enjoy Heaven. He whose sinful acts are many enjoys Heaven first. It is for this, O king, that desirous of doing thee good, I caused thee to be sent for having a view of Hell. Thou hadst, by a pretence, deceived Drona in the matter of his son. Thou hast, in consequence thereof, been shown Hell by an act of deception. After the manner of thyself, Bhima and Arjuna, and Draupadi, have all been shown the place of sinners by an act of deception. Come, O chief of men, all of them have been cleansed of their sins. All those kings who had aided thee and who have been slain in battle, have all attained to Heaven. Come and behold them, O foremost one of Bharata’s race.
"‘Karna, the mighty bowman, that foremost of all wielders of weapons for whom thou art grieving, has also attained to high success. Behold, O puissant one, that foremost of men, viz., the son of Surya. He is in that place which is his own, O mighty-armed one. Kill this grief of thine, O chief of men. Behold thy brothers and others, those kings, that is, who had espoused thy side. They have all attained to their respective places (of felicity). Let the fever of thy heart be dispelled. Having endured a little misery first, from this time, O son of Kuru’s race, do thou sport with me in happiness, divested of grief and all thy ailments dispelled. O mighty-armed one, do thou now enjoy, O king, the rewards of all thy deeds of righteousness of those regions which thou hast acquired thyself by thy penances and of all thy gifts. Let deities and Gandharvas, and celestial Apsaras, decked in pure robes and excellent ornaments, wait upon and serve thee for thy happiness. Do thou, O mighty-armed one, enjoy now those regions (of felicity) which have become thine through the Rajasuya sacrifice performed by thee and whose felicities have been enhanced by the sacrificial scimitar employed by thee. Let the high fruits of thy penances be enjoyed by thee. Thy regions, O Yudhishthira, are above, those of kings. They are equal to those of Hariscandra, O son of Pritha. Come, and sport there in bliss. There where the royal sage Mandhatri is, there where king Bhagiratha is, there where Dushmanta’s son Bharata is, there wilt thou sport in bliss. Here is the celestial river, sacred and sanctifying the three worlds. It is called Heavenly Ganga. Plunging into it, thou wilt go to thy own regions. Having bathed in this stream, thou wilt be divested of thy human nature. Indeed, thy grief dispelled, thy ailments conquered, thou wilt be freed from all enmities.’
"While, O Kuru king, the chief of the gods was saying so unto Yudhishthira, the deity of Righteousness, in his embodied form, then addressed his own son and said, ‘O king, I am greatly pleased, O thou of great wisdom, with thee, O son, by thy devotion to me, by thy truthfulness of speech, and forgiveness, and self-restraint. This, indeed, is the third test, O king, to which I put thee. Thou art incapable, O son of Pritha, of being swerved from thy nature or reason. Before this, I had examined thee in the Dwaita woods by my questions, when thou hadst come to that lake for recovering a couple of fire sticks. Thou stoodst it well. Assuming the shape of a dog, I examined thee once more, O son, when thy brothers with Draupadi had fallen down. This has been thy third test; thou hast expressed thy wish to stay at Hell for the sake of thy brothers. Thou hast become cleansed, O highly blessed one. Purified of sin, be thou happy.
O son of Pritha, thy brothers, O king, were not such as to deserve Hell. All this has been an illusion created by the chief of the gods. Without doubt, all kings, O son, must once behold Hell. Hence hast thou for a little while been subjected to this great affliction. O king, neither Arjuna, nor Bhima, nor any of those foremost of men, viz., the twins, nor Karna, ever truthful in speech and possessed of great courage, could be deserving of Hell for a long time. The princess Krishna too, O Yudhishthira, could not be deserving of that place of sinners. Come, come, O foremost one of the Bharatas, behold Ganga who spreads her current over the three worlds.’
"Thus addressed, that royal sage, viz., thy grandsire, proceeded with Dharma and all the other gods. Having bathed in the celestial river Ganga, sacred and sanctifying and ever adored by the Rishis, he cast off his human body. Assuming then a celestial form, king Yudhishthira the just, in consequence of that bath, became divested of all his enmities and grief. Surrounded by the deities, the Kuru king Yudhishthira then proceeded from that spot. He was accompanied by Dharma, and the great Rishis uttered his praises. Indeed, he reached that place where those foremost of men, those heroes, viz., the Pandavas and the Dhartarashtras, freed from (human) wrath, were enjoying each his respective status.