GAMABALI | Tradisi Bali dan Budaya Bali
Mahabharata 17.2
1 [वै]
ततस ते नियतात्मान उदीचीं दिशम आस्थिताः
ददृशुर यॊगयुक्ताश च हिमवन्तं महागिरिम
2 तं चाप्य अतिक्रमन्तस ते ददृशुर वालुकार्णवम
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम
3 तेषां तु गच्छतां शीघ्रं सर्वेषां यॊगधर्मिणाम
याज्ञसेनी भरष्टयॊगा निपपात महीतले
4 तां तु परपतितां दृष्ट्वा भीमसेनॊ महाबलः
उवाच धर्मराजानं याज्ञसेनीम अवेक्ष्य ह
5 नाधर्मश चरितः कश चिद राजपुत्र्या परंतप
कारणं किं नु तद राजन यत कृष्णा पतिता भुवि
6 [य]
पक्षपातॊ महान अस्या विशेषेण धनंजये
तस्यैतत फलम अद्यैषा भुङ्क्ते पुरुषसत्तम
7 [वै]
एवम उक्त्वानवेक्ष्यैनां ययौ धर्मसुतॊ नृपः
समाधाय मनॊ धीमन धर्मात्मा पुरुषर्षभः
8 सहदेवस ततॊ धीमान निपपात महीतले
तं चापि पतितं दृष्ट्वा भीमॊ राजानम अब्रवीत
9 यॊ ऽयम अस्मासु सर्वेषु शुश्रूषुर अनहंकृतः
सॊ ऽयं माद्रवती पुत्रः कस्मान निपतितॊ भुवि
10 [य]
आत्मनः सदृशं पराज्ञं नैषॊ ऽमन्यत कं चन
तेन दॊषेण पतितस तस्माद एष नृपात्मजः
11 [वै]
इत्य उक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा
भरातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः
12 कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम
आर्तॊ बन्धुप्रियः शूरॊ नकुलॊ निपपात ह
13 तस्मिन निपतिते वीरे नकुले चारुदर्शने
पुनर एव तदा भीमॊ राजानम इदम अब्रवीत
14 यॊ ऽयम अक्षत धर्मात्मा भराता वचनकारकः
रूपेणाप्रतिमॊ लॊके नकुलः पतितॊ भुवि
15 इत्य उक्तॊ भीमसेनेन परत्युवाच युधिष्ठिरः
नकुलं परति धर्मात्मा सर्वबुद्धिमतां वरः
16 रूपेण मत्समॊ नास्ति कश चिद इत्य अस्य दर्शनम
अधिकश चाहम एवैक इत्य अस्य मनसि सथितम
17 नकुलः पतितस तस्माद आगच्छ तवं वृकॊदर
यस्य यद विहितं वीर सॊ ऽवश्यं तद उपाश्नुते
18 तांस तु परपतितान दृष्ट्वा पाण्डवः शवेतवाहनः
पपात शॊकसंतप्तस ततॊ ऽनु परवीरहा
19 तस्मिंस तु पुरुषव्याघ्रे पतिते शक्र तेजसि
मरियमाणे दुराधर्षे भीमॊ राजानम अब्रवीत
20 अनृतं न समराम्य अस्य सवैरेष्व अपि महात्मनः
अथ कस्य विकारॊ ऽयं येनायं पतितॊ भुवि
21 [य]
एकाह्ना निर्दहेयं वै शत्रून इत्य अर्जुनॊ ऽबरवीत
न च तत कृतवान एष शूरमानी ततॊ ऽपतत
22 अवमेने धनुर गराहान एष सर्वांश च फल्गुनः
यथा चॊक्तं तथा चैव कर्तव्यं भूतिम इच्छता
23 [वै]
इत्य उक्त्वा परस्थितॊ राजा भीमॊ ऽथ निपपात ह
पतितश चाब्रवीद भीमॊ धर्मराजं युधिष्ठिरम
24 भॊ भॊ राजन्न अवेक्षस्व पतितॊ ऽहं परियस तव
किंनिमित्तं च पतितं बरूहि मे यदि वेत्थ ह
25 [य]
अतिभुक्तं च भवता पराणेन च विकत्थसे
अनवेक्ष्य परं पार्थ तेनासि पतितः कषितौ
26 [वै]
इत्य उक्त्वा तं महाबाहुर जगामानवलॊकयन
शवा तव एकॊ ऽनुययौ यस ते बहुशः कीर्तितॊ मया
1 [vai]
tatas te niyatātmāna udīcīṃ diśam āsthitāḥ
dadṛśur yogayuktāś ca himavantaṃ mahāgirim
2 taṃ cāpy atikramantas te dadṛśur vālukārṇavam
avaikṣanta mahāśailaṃ meruṃ śikhariṇāṃ varam
3 teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām
yājñasenī bhraṣṭayogā nipapāta mahītale
4 tāṃ tu prapatitāṃ dṛṣṭvā bhīmaseno mahābalaḥ
uvāca dharmarājānaṃ yājñasenīm avekṣya ha
5 nādharmaś caritaḥ kaś cid rājaputryā paraṃtapa
kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi
6 [y]
pakṣapāto mahān asyā viśeṣeṇa dhanaṃjaye
tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama
7 [vai]
evam uktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ
samādhāya mano dhīman dharmātmā puruṣarṣabhaḥ
8 sahadevas tato dhīmān nipapāta mahītale
taṃ cāpi patitaṃ dṛṣṭvā bhīmo rājānam abravīt
9 yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ
so 'yaṃ mādravatī putraḥ kasmān nipatito bhuvi
10 [y]
ātmanaḥ sadṛśaṃ prājñaṃ naiṣo 'manyata kaṃ cana
tena doṣeṇa patitas tasmād eṣa nṛpātmajaḥ
11 [vai]
ity uktvā tu samutsṛjya sahadevaṃ yayau tadā
bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ
12 kṛṣṇāṃ nipatitāṃ dṛṣṭvā sahadevaṃ ca pāṇḍavam
ārto bandhupriyaḥ śūro nakulo nipapāta ha
13 tasmin nipatite vīre nakule cārudarśane
punar eva tadā bhīmo rājānam idam abravīt
14 yo 'yam akṣata dharmātmā bhrātā vacanakārakaḥ
rūpeṇāpratimo loke nakulaḥ patito bhuvi
15 ity ukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ
nakulaṃ prati dharmātmā sarvabuddhimatāṃ varaḥ
16 rūpeṇa matsamo nāsti kaś cid ity asya darśanam
adhikaś cāham evaika ity asya manasi sthitam
17 nakulaḥ patitas tasmād āgaccha tvaṃ vṛkodara
yasya yad vihitaṃ vīra so 'vaśyaṃ tad upāśnute
18 tāṃs tu prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ
papāta śokasaṃtaptas tato 'nu paravīrahā
19 tasmiṃs tu puruṣavyāghre patite śakra tejasi
mriyamāṇe durādharṣe bhīmo rājānam abravīt
20 anṛtaṃ na smarāmy asya svaireṣv api mahātmanaḥ
atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi
21 [y]
ekāhnā nirdaheyaṃ vai śatrūn ity arjuno 'bravīt
na ca tat kṛtavān eṣa śūramānī tato 'patat
22 avamene dhanur grāhān eṣa sarvāṃś ca phalgunaḥ
yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā
23 [vai]
ity uktvā prasthito rājā bhīmo 'tha nipapāta ha
patitaś cābravīd bhīmo dharmarājaṃ yudhiṣṭhiram
24 bho bho rājann avekṣasva patito 'haṃ priyas tava
kiṃnimittaṃ ca patitaṃ brūhi me yadi vettha ha
25 [y]
atibhuktaṃ ca bhavatā prāṇena ca vikatthase
anavekṣya paraṃ pārtha tenāsi patitaḥ kṣitau
26 [vai]
ity uktvā taṃ mahābāhur jagāmānavalokayan
śvā tv eko 'nuyayau yas te bahuśaḥ kīrtito mayā
Vaishampayana said: "Those princes of restrained souls and devoted to Yoga, proceeding to the north, beheld Himavat, that very large mountain. Crossing the Himavat, they beheld a vast desert of sand. They then saw the mighty mountain Meru, the foremost of all high-peaked mountains. As those mighty ones were proceeding quickly, all rapt in Yoga, Yajnaseni, falling of from Yoga, dropped down on the Earth. Beholding her fallen down, Bhimasena of great strength addressed king Yudhishthira the just, saying, ‘O scorcher of foes, this princess never did any sinful act. Tell us what the cause is for which Krishna has fallen down on the Earth!’
"Yudhishthira said: ‘O best of men, though we were all equal unto her she had great partiality for Dhananjaya. She obtains the fruit of that conduct today, O best of men.’"
Vaishampayana continued: "Having said this, that foremost one of Bharata’s race proceeded on. Of righteous soul, that foremost of men, endued with great intelligence, went on, with mind intent on itself. Then Sahadeva of great learning fell down on the Earth. Beholding him drop down, Bhima addressed the king, saying, ‘He who with great humility used to serve us all, alas, why is that son of Madravati fallen down on the Earth?’
"Yudhishthira said, ‘He never thought anybody his equal in wisdom. It is for that fault that this prince has fallen down.’
Vaishampayana continued: "Having said this, the king proceeded, leaving Sahadeva there. Indeed, Kunti’s son Yudhishthira went on, with his brothers and with the dog. Beholding both Krishna and the Pandava Sahadeva fallen down, the brave Nakula, whose love for kinsmen was very great, fell down himself. Upon the falling down of the heroic Nakula of great personal beauty, Bhima once more addressed the king, saying, ‘This brother of ours who was endued with righteousness without incompleteness, and who always obeyed our behests, this Nakula who was unrivalled for beauty, has fallen down.’
"Thus addressed by Bhimasena, Yudhishthira, said, with respect to Nakula, these words: ‘He was of righteous soul and the foremost of all persons endued with intelligence. He, however, thought that there was nobody that equalled him in beauty of person. Indeed, he regarded himself as superior to all in that respect. It is for this that Nakula has fallen down. Know this, O Vrikodara. What has been ordained for a person, O hero, must have to be endured by him.’
"Beholding Nakula and the others fall down, Pandu’s son Arjuna of white steeds, that slayer of hostile heroes, fell down in great grief of heart. When that foremost of men, who was endued with the energy of Shakra, had fallen down, indeed, when that invincible hero was on the point of death, Bhima said unto the king, ‘I do not recollect any untruth uttered by this high-souled one. Indeed, not even in jest did he say anything false. What then is that for whose evil consequence this one has fallen down on the Earth?’
"Yudhishthira said, ‘Arjuna had said that he would consume all our foes in a single day. Proud of his heroism, he did not, however, accomplish what he had said. Hence has he fallen down. This Phalguna disregarded all wielders of bows. One desirous of prosperity should never indulge in such sentiments.’"
Vaishampayana continued: "Having said so, the king proceeded on. Then Bhima fell down. Having fallen down, Bhima addressed king Yudhishthira the just, saying, ‘O king, behold, I who am thy darling have fallen down. For what reason have I dropped down? Tell me if thou knowest it.’
"Yudhishthira said, ‘Thou wert a great eater, and thou didst use to boast of thy strength. Thou never didst attend, O Bhima, to the wants of others while eating. It is for that, O Bhima, that thou hast fallen down.’
"Having said these words, the mighty-armed Yudhishthira proceeded on, without looking back. He had only one companion, the dog of which I have repeatedly spoken to thee, that followed him now.