GAMABALI | Tradisi Bali dan Budaya Bali

DETAIL ARTIKEL GAMABALI

GAMABALI | Tradisi Bali dan Budaya Bali

2021-10-03 03:01:52

Wana Parwa 299

Mahabharata 3.299

 

Wana Parwa 299

 

  1 [वै]
     धर्मेण ते ऽभयनुज्ञाताः पाण्डवाः सत्यविक्रमाः
     अज्ञातवासं वत्स्यन्तश छन्ना वर्षं तरयॊदशम
     उपॊपविश्य विद्वांसः सहिताः संशितव्रताः
 2 ये तद भक्ता वसन्ति सम वनवासे तपस्विनः
     तान अब्रुवन महात्मानः शिष्टाः पराज्ञलयस तदा
     अभ्यनुज्ञापयिष्यन्तस तं निवासं धृतव्रताः
 3 विदितं भवतां सर्वं धार्तराष्ट्रैर यथा वयम
     छद्मना हृतराज्याश च निःस्वाश च बहुशः कृताः
 4 उषिताश च वने कृच्छ्रं यत्र दवादश वत्सरान
     अज्ञातवास समयं शेषं वर्षं तरयॊदशम
     तद वत्स्यामॊ वयं छन्नास तदनुज्ञातुम अर्हथ
 5 सुयॊधनश च दुष्टात्मा कर्णश च सह सौबलः
     जानन्तॊ विषमं कुर्युर अस्मास्व अत्यन्तवैरिणः
     युक्ताचाराश च युक्ताश च पौरस्य सवजनस्य च
 6 अपि नस तद भवेद भूयॊ यद वयं बराह्मणैः सह
     समस्ताः सवेषु राष्ट्रेषु सवराज्यस्था भवेमहि
 7 इत्य उक्त्वा दुःखशॊकार्ता शुचिर धर्मसुतस तदा
     संमूर्च्छितॊ ऽभवद राजा साश्रुकण्ठॊ युधिष्ठिरः
 8 तम अथाश्वासयन सर्वे बराह्मणा भरातृभिः सह
     अथ धौम्यॊ ऽबरवीद वाक्यं महार्थं नृपतिं तदा
 9 राजन विद्वान भवान दान्तः सत्यसंधॊ जितेन्द्रियः
     नैवंविधाः परमुह्यन्ति नराः कस्यां चिद आपदि
 10 देवैर अप्य आपदः पराप्ताश छन्नैश च बहुशस तथा
    तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः
 11 इन्द्रेण निषधान पराप्य गिरिप्रस्थाश्रमे तदा
    छन्नेनॊष्य कृतं कर्म दविषतां बलनिग्रहे
 12 विष्णुनाश्वशिरॊ पराप्य तथादित्यां निवत्स्यता
    गर्भे वधार्थं दैत्यानाम अज्ञातेनॊषितं चिरम
 13 पराप्य वामन रूपेण परच्छन्नं बरह्मरूपिणा
    बलेर यथा हृतं राज्यं विक्रमैस तच च ते शरुतम
 14 और्वेण वसता छन्नम ऊरौ बरह्मर्षिणा तदा
    यत्कृतं तात लॊकेषु तच च सर्वं शरुतं तवया
 15 परच्छन्नं चापि धर्मज्ञ हरिणा वृत्र निग्रहे
    वज्रं परविश्य शक्रस्य यत्कृतं तच च ते शरुतम
 16 हुताशनेन यच चापः परविश्य छन्नम आसता
    विबुधानां कृतं कर्म तच च सर्वं शरुतं तवया
 17 एवं विवस्वता तात छन्नेनॊत्तम तेजसा
    निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः
 18 विष्णुना वसता चापि गृहे दशरथस्य वै
    दशग्रीवॊ हतश छन्नं संयुगे भीमकर्मणा
 19 एवम एते महात्मानः परच्छन्नास तत्र तत्र ह
    अजयच छात्रवान युद्धे तथा तवम अपि जेष्यसि
 20 तथा दौम्येन धर्मज्ञॊ वाक्यैः संपरितॊषितः
    शास्त्रबुद्ध्या सवबुद्ध्या च न चचाल युधिष्ठिरः
 21 अथाब्रवीन महाबाहुर भीमसेनॊ महाबलः
    राजानं बलिनां शरेष्ठॊ गिरा संपरिहर्षयन
 22 अवेक्षया महाराज तव गाण्डीवधन्वना
    धर्मानुगतया बुद्ध्या न किं चित साहसं कृतम
 23 सहदेवॊ मया नित्यं नकुलश च निवारितौ
    शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ
 24 न वयं तत परहास्यामॊ यस्मिन यॊक्ष्यति नॊ भवान
    भवान विधत्तां तत सर्वं कषिप्रं जेष्यामहे परान
 25 इत्य उक्ते भिमसेनेन बराह्मणाः परमाशिर अः
    परयुज्यापृच्छ्य भरतान यथा सवान सवान ययुर गृहान
 26 सर्वे वेदविदॊ मुख्या यतयॊ मुनयस तथा
    आशीर उक्त्वा यथान्यायं पुनर दर्शनकाङ्क्षिणः
 27 सह धौम्येन विद्वांसस तथा ते पञ्च पाण्डवाः
    उत्थाय परययुर वीराः कृष्णाम आदाय भारत
 28 करॊशमातम अतिक्रम्य तस्माद देशान निमित्ततः
    शवॊभूते मनुजव्याघ्राश छन्नवासार्थम उद्यताः
 29 पृथक शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः
    संधिविग्रहकालज्ञा मन्त्राय समुपाविशन

 

 1 [vai]
     dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ
     ajñātavāsaṃ vatsyantaś channā varṣaṃ trayodaśam
     upopaviśya vidvāṃsaḥ sahitāḥ saṃśitavratāḥ
 2 ye tad bhaktā vasanti sma vanavāse tapasvinaḥ
     tān abruvan mahātmānaḥ śiṣṭāḥ prājñalayas tadā
     abhyanujñāpayiṣyantas taṃ nivāsaṃ dhṛtavratāḥ
 3 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam
     chadmanā hṛtarājyāś ca niḥsvāś ca bahuśaḥ kṛtāḥ
 4 uṣitāś ca vane kṛcchraṃ yatra dvādaśa vatsarān
     ajñātavāsa samayaṃ śeṣaṃ varṣaṃ trayodaśam
     tad vatsyāmo vayaṃ channās tadanujñātum arhatha
 5 suyodhanaś ca duṣṭātmā karṇaś ca saha saubalaḥ
     jānanto viṣamaṃ kuryur asmāsv atyantavairiṇaḥ
     yuktācārāś ca yuktāś ca paurasya svajanasya ca
 6 api nas tad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha
     samastāḥ sveṣu rāṣṭreṣu svarājyasthā bhavemahi
 7 ity uktvā duḥkhaśokārtā śucir dharmasutas tadā
     saṃmūrcchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ
 8 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha
     atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā
 9 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ
     naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃ cid āpadi
 10 devair apy āpadaḥ prāptāś channaiś ca bahuśas tathā
    tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ
 11 indreṇa niṣadhān prāpya giriprasthāśrame tadā
    channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe
 12 viṣṇunāśvaśiro prāpya tathādityāṃ nivatsyatā
    garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram
 13 prāpya vāmana rūpeṇa pracchannaṃ brahmarūpiṇā
    baler yathā hṛtaṃ rājyaṃ vikramais tac ca te śrutam
 14 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā
    yatkṛtaṃ tāta lokeṣu tac ca sarvaṃ śrutaṃ tvayā
 15 pracchannaṃ cāpi dharmajña hariṇā vṛtra nigrahe
    vajraṃ praviśya śakrasya yatkṛtaṃ tac ca te śrutam
 16 hutāśanena yac cāpaḥ praviśya channam āsatā
    vibudhānāṃ kṛtaṃ karma tac ca sarvaṃ śrutaṃ tvayā
 17 evaṃ vivasvatā tāta channenottama tejasā
    nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ
 18 viṣṇunā vasatā cāpi gṛhe daśarathasya vai
    daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā
 19 evam ete mahātmānaḥ pracchannās tatra tatra ha
    ajayac chātravān yuddhe tathā tvam api jeṣyasi
 20 tathā daumyena dharmajño vākyaiḥ saṃparitoṣitaḥ
    śāstrabuddhyā svabuddhyā ca na cacāla yudhiṣṭhiraḥ
 21 athābravīn mahābāhur bhīmaseno mahābalaḥ
    rājānaṃ balināṃ śreṣṭho girā saṃpariharṣayan
 22 avekṣayā mahārāja tava gāṇḍīvadhanvanā
    dharmānugatayā buddhyā na kiṃ cit sāhasaṃ kṛtam
 23 sahadevo mayā nityaṃ nakulaś ca nivāritau
    śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau
 24 na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān
    bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān
 25 ity ukte bhimasenena brāhmaṇāḥ paramāśir aḥ
    prayujyāpṛcchya bharatān yathā svān svān yayur gṛhān
 26 sarve vedavido mukhyā yatayo munayas tathā
    āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ
 27 saha dhaumyena vidvāṃsas tathā te pañca pāṇḍavāḥ
    utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata
 28 krośamātam atikramya tasmād deśān nimittataḥ
    śvobhūte manujavyāghrāś channavāsārtham udyatāḥ
 29 pṛthak śāstravidaḥ sarve sarve mantraviśāradāḥ
    saṃdhivigrahakālajñā mantrāya samupāviśan

 

Vaisampayana continued,--"Commanded by the Lord of justice to thus spend in disguise the thirteenth year of non-discovery, the high-souled Pandavas, observant of vows and having truth for prowess, sat before those learned and vow-observing ascetics that from regard were dwelling with them in their exile in the forest. And with joined hands they said these words, with the intention of obtaining permission to spend the thirteenth year in the manner indicated. And they said, 'Ye know well that the sons of Dhritarashtra have by deceit deprived us of our kingdom, and have also done us many other wrongs! We have passed twelve years in the forest in great affliction. The thirteenth year only, which we are to spend unrecognised, yet remaineth. It behoveth you to permit us now to spend this year in concealment! Those rancorous enemies of ours Suyodhana, the wicked-minded Kama, and Suvala's son should they discover us, would do mighty wrong to the citizens and our friends! Shall we all with the Brahmanas, be again established in our own kingdom? Having said this, that pure-spirited son of Dharma king Yudhishthira, overwhelmed with grief and with accents choked in tears, swooned away. Thereupon the Brahmanas, together with his brothers began to cheer him up. Then Dhaumya spake unto the king these words fraught with mighty meaning,--'O king, thou art learned and capable of bearing privations, art firm in promise, and of subdued sense! Men of such stamp are not overwhelmed by any calamity whatever. Even the high-souled gods themselves have wandered over various places in disguise, for the purpose of overcoming foes. Indra for the purpose of overcoming his toes, dwelt in disguise in the asylum of Giriprastha, in Nishadha and thus attained his end. Before taking his birth in the womb of Aditi, Vishnu for the purpose of destroying the Daityas passed a long time unrecognised, assuming the form of the Haya-griba (Horse-necked). Then how disguising himself in the form of a dwarf, he by his prowess deprived Vali of his kingdom, hath been heard by thee! And thou hast also heard how Hutasana entering into water and remaining in concealment, achieved the purpose of the gods. And O thou versed in duty, thou hast heard how Hari with the view of overcoming his foes, entered into Sakra's thunder-bolt, and lay concealed there. And, O sinless one, thou hast heard of the office the regenerate Rishi Aurva at one time performed for the gods, remaining concealed in his mother's womb. And O child, living in concealment in every part of the earth, Vivaswat, endued with excellent energy, at last entirely burnt up all his foes. And living disguised in the abode of Dasaratha, Vishnu of dreadful deeds slew the Ten-necked one in battle.' Thus remaining in disguise in various places, high-souled persons have before this conquered their enemies in battle. Thus cheered by these words of Dhaumya, the virtuous Yudhishthira, relying on his own wisdom and also that acquired from the scriptures regained his composure. Then that foremost of strong persons, the mighty-armed Bhimasena endued with great strength encouraging the king greatly, spake these words, 'Looking up to thy face (for permission), the wielder of the Gandiva, acting according to his sense of duty hath not yet, O king, shown any rashness! And although fully able to destroy the foe, Nakula and Sahadeva of dreadful prowess have been ever prevented by me! Never shall we swerve from that in which thou wilt engage us! Do thou tell us what is to be done! We shall speedily conquer our enemies! When Bhimasena had said this, the Brahmanas uttered benedictions on the Bharatas, and then obtaining their permission, went to their respective quarters. And all those foremost of Yatis and Munis versed in the Vedas, exceedingly desirous of again beholding the Pandavas, went back to their homes. And accompanied by Dhaumya, these heroes, the five learned Pandavas equipped in vows set out with Krishna. And each versed in a separate science, and all proficient in mantras and cognisant of when peace was to be concluded and when war was to be waged those tigers among men, about to enter upon a life of non-recognition, the next day proceeded for a Krose and then sat themselves down with the view of taking counsel of each other.