GAMABALI | Tradisi Bali dan Budaya Bali

DETAIL ARTIKEL GAMABALI

GAMABALI | Tradisi Bali dan Budaya Bali

2021-10-03 08:11:52

Adi Parwa 5

Mahabharata 1.5

 

Adi Parwa 5

 

  1 [षौनक]
     पुराणम अखिलं तात पिता ते ऽधीतवान पुरा
     कच चित तवम अपि तत सर्वम अधीषे लॊमहर्षणे
 2 पुराणे हि कथा दिव्या आदिवंशाश च धीमताम
     कथ्यन्ते ताः पुरास्माभिः शरुताः पूर्वं पितुस तव
 3 तत्र वंशम अहं पूर्वं शरॊतुम इच्छामि भार्गवम
     कथयस्व कथाम एतां कल्याः सम शरवणे तव
 4 [स]
     यद अधीतं पुरा सम्यग दविजश्रेष्ठ महात्मभिः
     वैशम्पायन विप्राद्यैस तैश चापि कथितं पुरा
 5 यद अधीतं च पित्रा मे सम्यक चैव ततॊ मया
     तत तावच छृणु यॊ देवैः सेन्द्रैः साग्निमरुद गणैः
     पूजितः परवरॊ वंशॊ भृगूणां भृगुनन्दन
 6 इमं वंशम अहं बरह्मन भार्गवं ते महामुने
     निगदामि कथा युक्तं पुराणाश्रय संयुतम
 7 भृगॊः सुदयितः पुत्रश चयवनॊ नाम भार्गवः
     चयवनस्यापि दायादः परमतिर नाम धार्मिकः
     परमतेर अप्य अभूत पुत्रॊ घृताच्यां रुरुर इत्य उत
 8 रुरॊर अपि सुतॊ जज्ञे शुनकॊ वेदपारगः
     परमद्वरायां धर्मात्मा तव पूर्वपितामहात
 9 तपस्वी च यशस्वी च शरुतवान बरह्मवित्तमः
     धर्मिष्ठः सत्यवादी च नियतॊ नियतेन्द्रियः
 10 [ष]
    सूतपुत्र यथा तस्य भार्गवस्य महात्मनः
    चयवनत्वं परिख्यातं तन ममाचक्ष्व पृच्छतः
 11 [स]
    भृगॊः सुदयिता भार्या पुलॊमेत्य अभिविश्रुता
    तस्यां गर्भः समभवद भृगॊर वीर्यसमुद्भवः
 12 तस्मिन गर्भे संभृते ऽथ पुलॊमायां भृगूद्वह
    समये समशीलिन्यां धर्मपत्न्यां यशस्विनः
 13 अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे
    आश्रमं तस्य रक्षॊ ऽथ पुलॊमाभ्याजगाम ह
 14 तं परविश्याश्रमं दृष्ट्वा भृगॊर भार्याम अनिन्दिताम
    हृच्छयेन समाविष्टॊ विचेताः समपद्यत
 15 अभ्यागतं तु तद रक्षः पुलॊमा चारुदर्शना
    नयमन्त्रयत वन्येन फलमूलादिना तदा
 16 तां तु रक्षस ततॊ बरह्मन हृच्छयेनाभिपीडितम
    दृष्ट्वा हृष्टम अभूत तत्र जिहीर्षुस ताम अनिन्दिताम
 17 अथाग्निशरणे ऽपश्यज जवलितं जातवेदसम
    तम अपृच्छत ततॊ रक्षः पावकं जवलितं तदा
 18 शंस मे कस्य भार्येयम अग्ने पृष्ट ऋतेन वै
    सत्यस तवम असि सत्यं मे वद पावकपृच्छते
 19 मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी
    पश्चात तव इमां पिता परादाद भृगवे ऽनृतकारिणे
 20 सेयं यदि वरारॊहा भृगॊर भार्या रहॊगता
    तथा सत्यं समाख्याहि जिहीर्षाम्य आश्रमाद इमाम
 21 मन्युर हि हृदयं मे ऽदय परदहन्न इव तिष्ठति
    मत पुर्व भार्यां यद इमां भृगुः पराप सुमध्यमाम
 22 तद रक्ष एवम आमन्त्र्य जवलितं जातवेदसम
    शङ्कमानॊ भृगॊर भार्यां पुनः पुनर अपृच्छत
 23 तवम अग्ने सर्वभूतानाम अन्तश चरसि नित्यदा
    साक्षिवत पुण्यपापेषु सत्यं बरूहि कवे वचः
 24 मत पूर्वभार्यापहृता भृगुणानृत कारिणा
    सेयं यदि तथा मे तवं सत्यम आख्यातुम अर्हसि
 25 शरुत्वा तवत्तॊ भृगॊर भार्यां हरिष्याम्य अहम आश्रमात
    जातवेदः पश्यतस ते वद सत्यां गिरं मम
 26 तस्य तद वचनं शरुत्वा सप्तार्चिर दुःखितॊ भृशम
    भीतॊ ऽनृताच च शापाच च भृगॊर इत्य अब्रवीच छनैः

 

 1 [ṣaunaka]
     purāṇam akhilaṃ tāta pitā te 'dhītavān purā
     kac cit tvam api tat sarvam adhīṣe lomaharṣaṇe
 2 purāṇe hi kathā divyā ādivaṃśāś ca dhīmatām
     kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitus tava
 3 tatra vaṃśam ahaṃ pūrvaṃ śrotum icchāmi bhārgavam
     kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava
 4 [s]
     yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ
     vaiśampāyana viprādyais taiś cāpi kathitaṃ purā
 5 yad adhītaṃ ca pitrā me samyak caiva tato mayā
     tat tāvac chṛṇu yo devaiḥ sendraiḥ sāgnimarud gaṇaiḥ
     pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana
 6 imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune
     nigadāmi kathā yuktaṃ purāṇāśraya saṃyutam
 7 bhṛgoḥ sudayitaḥ putraś cyavano nāma bhārgavaḥ
     cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ
     pramater apy abhūt putro ghṛtācyāṃ rurur ity uta
 8 ruror api suto jajñe śunako vedapāragaḥ
     pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt
 9 tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ
     dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ
 10 [ṣ]
    sūtaputra yathā tasya bhārgavasya mahātmanaḥ
    cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ
 11 [s]
    bhṛgoḥ sudayitā bhāryā pulomety abhiviśrutā
    tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ
 12 tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha
    samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ
 13 abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare
    āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha
 14 taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām
    hṛcchayena samāviṣṭo vicetāḥ samapadyata
 15 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā
    nyamantrayata vanyena phalamūlādinā tadā
 16 tāṃ tu rakṣas tato brahman hṛcchayenābhipīḍitam
    dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣus tām aninditām
 17 athāgniśaraṇe 'paśyaj jvalitaṃ jātavedasam
    tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā
 18 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai
    satyas tvam asi satyaṃ me vada pāvakapṛcchate
 19 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī
    paścāt tv imāṃ pitā prādād bhṛgave 'nṛtakāriṇe
 20 seyaṃ yadi varārohā bhṛgor bhāryā rahogatā
    tathā satyaṃ samākhyāhi jihīrṣāmy āśramād imām
 21 manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati
    mat purva bhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām
 22 tad rakṣa evam āmantrya jvalitaṃ jātavedasam
    śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata
 23 tvam agne sarvabhūtānām antaś carasi nityadā
    sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ
 24 mat pūrvabhāryāpahṛtā bhṛguṇānṛta kāriṇā
    seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi
 25 śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmy aham āśramāt
    jātavedaḥ paśyatas te vada satyāṃ giraṃ mama
 26 tasya tad vacanaṃ śrutvā saptārcir duḥkhito bhṛśam
    bhīto 'nṛtāc ca śāpāc ca bhṛgor ity abravīc chanaiḥ

 

Saunaka said, 'Child, thy father formerly read the whole of the Puranas, O son of Lomaharshana, and the Bharata with Krishna-Dwaipayana. Hast thou also made them thy study? In those ancient records are chronicled interesting stories and the history of the first generations of the wise men, all of which we heard being rehearsed by thy sire. In the first place, I am desirous of hearing the history of the race of Bhrigu. Recount thou that history, we shall attentively listen to thee."

 

"Sauti answered, 'By me hath been acquired all that was formerly studied by the high-souled Brahmanas including Vaisampayana and repeated by them; by me hath been acquired all that had been studied by my father. O descendant of the Bhrigu race, attend then to so much as relateth to the exalted race of Bhrigu, revered by Indra and all the gods, by the tribes of Rishis and Maruts (Winds). O great Muni, I shall first properly recount the story of this family, as told in the Puranas.

 

"The great and blessed saint Bhrigu, we are informed, was produced by the self-existing Brahma from the fire at the sacrifice of Varuna. And Bhrigu had a son, named Chyavana, whom he dearly loved. And to Chyavana was born a virtuous son called Pramati. And Pramati had a son named Ruru by Ghritachi (the celestial dancer). And to Ruru also by his wife Pramadvara, was born a son, whose name was Sunaka. He was, O Saunaka, thy great ancestor exceedingly virtuous in his ways. He was devoted to asceticism, of great reputation, proficient in law, and eminent among those having a knowledge of the Vedas. He was virtuous, truthful, and of well-regulated fare.'

 

"Saunaka said, 'O son of Suta, I ask thee why the illustrious son of Bhrigu was named Chyavana. Do tell me all.'

 

"Sauti replied, 'Bhrigu had a wife named Puloma whom he dearly loved. She became big with child by Bhrigu. And one day while the virtuous continent Puloma was in that condition, Bhrigu, great among those that are true to their religion, leaving her at home went out to perform his ablutions. It was then that the Rakshasa called Puloma came to Bhrigu's abode. And entering the Rishi's abode, the Rakshasa saw the wife of Bhrigu, irreproachable in everything. And seeing her he became filled with lust and lost his senses. The beautiful Puloma entertained the Rakshasa thus arrived, with roots and fruits of the forest. And the Rakshasa who burnt with desire upon seeing her, became very much delighted and resolved, O good sage, to carry her away who was so blameless in every respect.

 

'My design is accomplished,' said the Rakshasa, and so seizing that beautiful matron he carried her away. And, indeed, she of agreeable smiles, had been betrothed by her father himself, to him, although the former subsequently bestowed her, according to due rites, on Bhrigu. O thou of the Bhrigu race, this wound rankled deep in the Rakshasa's mind and he thought the present moment very opportune for carrying the lady away.

 

"And the Rakshasa saw the apartment in which the sacrificial fire was kept burning brightly. The Rakshasa then asked the flaming element 'Tell me, O Agni, whose wife this woman rightfully is. Thou art the mouth of gods; therefore thou art bound to answer my question. This lady of superior complexion had been first accepted by me as wife, but her father subsequently bestowed her on the false Bhrigu. Tell me truly if this fair one can be regarded as the wife of Bhrigu, for having found her alone, I have resolved to take her away by force from the hermitage. My heart burneth with rage when I reflect that Bhrigu hath got possession of this woman of slender waist, first betrothed to me.'"