GAMABALI | Tradisi Bali dan Budaya Bali

DETAIL ARTIKEL GAMABALI

GAMABALI | Tradisi Bali dan Budaya Bali

2021-10-03 22:23:29

Asramawasika Parwa 2

Mahabharata 15.2

 

Asramawasika Parwa 2

 

  1 [वै]
     एवं संपूजितॊ राजा पाण्डवैर अम्बिका सुतः
     विजहार यथापूर्वम ऋषिभिः पर्युपासितः
 2 बरह्म देयाग्र हारांश च परददौ स कुरूद्वहः
     तच च कुन्तीसुतॊ राजा सर्वम एवान्वमॊदत
 3 आनृशंस्य परॊ राजा परीयमाणॊ युधिष्ठिरः
     उवाच स तदा भरातॄन अमात्यांश च महीपतिः
 4 मया चैव भवद्भिश च मान्य एष नराधिपः
     निदेशे धृतराष्ट्रस्य यः सथास्यति स मे सुहृत
     विपरीतश च मे शत्रुर निरस्यश च भवेन नरः
 5 परिदृष्टेषु चाहःसु पुत्राणां शराद्धकर्मणि
     ददातु राजा सर्वेषां यावद अस्य चिकीर्षितम
 6 ततः स राजा कौरव्यॊ धृतराष्ट्रॊ महामनाः
     बराह्मणेभ्यॊ महार्हेभ्यॊ ददौ वित्तान्य अनेकशः
 7 धर्मराजश च भीमश च सव्यसाची यमाव अपि
     तत सर्वम अन्ववर्तन्त धृतराष्ट्र वयपेक्षया
 8 कथं नु राजा वृद्धः सन पुत्रशॊकसमाहतः
     शॊकम अस्मत कृतं पराप्य न मरियेतेति चिन्त्यते
 9 यावद धि कुरुमुख्यस्य जीवत पुत्रस्य वै सुखम
     बभूव तद अवाप्नॊतु भॊगांश चेति वयवस्थिताः
 10 ततस ते सहिताः सर्वे भरातरः पञ्च पाण्डवाः
    तथा शीलाः समातस्थुर धृतराष्ट्रस्य शासने
 11 धृतराष्ट्रश च तान वीरान विनीतान विनये सथितान
    शिष्यवृत्तौ सथितान नित्यं गुरुवत पर्यपश्यत
 12 गान्धारी चैव पुत्राणां विविधैः शराद्धकर्मभिः
    आनृष्यम अगमत कामान विप्रेभ्यः परतिपाद्य वै
 13 एवं धर्मभृतां शरेष्ठॊ धर्मराजॊ युधिष्ठिरः
    भरातृभिः सहितॊ धीमान पूजयाम आस तं नृपम

 

 1 [vai]
     evaṃ saṃpūjito rājā pāṇḍavair ambikā sutaḥ
     vijahāra yathāpūrvam ṛṣibhiḥ paryupāsitaḥ
 2 brahma deyāgra hārāṃś ca pradadau sa kurūdvahaḥ
     tac ca kuntīsuto rājā sarvam evānvamodata
 3 ānṛśaṃsya paro rājā prīyamāṇo yudhiṣṭhiraḥ
     uvāca sa tadā bhrātṝn amātyāṃś ca mahīpatiḥ
 4 mayā caiva bhavadbhiś ca mānya eṣa narādhipaḥ
     nideśe dhṛtarāṣṭrasya yaḥ sthāsyati sa me suhṛt
     viparītaś ca me śatrur nirasyaś ca bhaven naraḥ
 5 paridṛṣṭeṣu cāhaḥsu putrāṇāṃ śrāddhakarmaṇi
     dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam
 6 tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ
     brāhmaṇebhyo mahārhebhyo dadau vittāny anekaśaḥ
 7 dharmarājaś ca bhīmaś ca savyasācī yamāv api
     tat sarvam anvavartanta dhṛtarāṣṭra vyapekṣayā
 8 kathaṃ nu rājā vṛddhaḥ san putraśokasamāhataḥ
     śokam asmat kṛtaṃ prāpya na mriyeteti cintyate
 9 yāvad dhi kurumukhyasya jīvat putrasya vai sukham
     babhūva tad avāpnotu bhogāṃś ceti vyavasthitāḥ
 10 tatas te sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ
    tathā śīlāḥ samātasthur dhṛtarāṣṭrasya śāsane
 11 dhṛtarāṣṭraś ca tān vīrān vinītān vinaye sthitān
    śiṣyavṛttau sthitān nityaṃ guruvat paryapaśyata
 12 gāndhārī caiva putrāṇāṃ vividhaiḥ śrāddhakarmabhiḥ
    ānṛṣyam agamat kāmān viprebhyaḥ pratipādya vai
 13 evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ
    bhrātṛbhiḥ sahito dhīmān pūjayām āsa taṃ nṛpam

 

Vaisampayana said, 'Thus worshipped by the Pandavas, the royal soil of Amvika passed his time happily as before, waited upon and honoured by the Rishis. That perpetuator of Kuru's race used to make those foremost of offerings which should be given to the Brahmanas. The royal son of Kunti always placed those articles under Dhritarashtra's control. Destitute of malice as king Yudhishthira was, he was always affectionate towards his uncle. Addressing his brothers and councillors, the king said, 'King Dhritarashtra should be honoured both by myself and you all. He. indeed, is a well-wisher of mine who is obedient to the commands of Dhritarashtra. He, on the other hand, who behaves otherwise towards him, is my enemy. Such a man should certainly be punished by me. On days of performing the rites ordained for the Pitris, as also in the Sraddhas performed for his sons and all well-wishers, the high-souled Kuru king Dhritarashtra, gave away unto Brahmanas, as each deserved, as profuse measures of wealth as he liked. King Yudhishthira the just, and Bhima, and Arjuna, and the twins, desirous of doing what was agreeable to the old king, used to execute all his orders. They always took care that the old king who was afflicted with the slaughter of his sons and grandsons,--with, that is, grief caused by the Pandavas themselves,--might not die of his grief Indeed, the Pandavas bore themselves towards him in such a way that that Kuru hero might not be deprived of that happiness and all those articles of enjoyment which had been his while his sons lived. The five brothers, viz., the sons of Pandu, behaved themselves even thus towards Dhritarashtra, living under his command. Dhritarashtra also, seeing them so humble and obedient to his commands and acting towards him as disciples towards preceptors, adopted the affectionate behaviour of a preceptor towards them in return. Gandhari, by performing the diverse rites of the Sraddha and making gifts unto Brahmanas of diverse objects of enjoyment, became freed from the debt she owed to her slain children. Thus did that foremost of righteous men, viz., king Yudhishthira the just, possessed of great intelligence, along with his brothers, worship king Dhritarashtra.'