GAMABALI | Tradisi Bali dan Budaya Bali

DETAIL ARTIKEL GAMABALI

GAMABALI | Tradisi Bali dan Budaya Bali

2021-10-03 23:35:16

Asramawasika Parwa 4

Mahabharata 15.4

 

Asramawasika Parwa 4

 

  1 [वै]
     युधिष्ठिरस्य नृपतेर दुर्यॊधन पितुस तथा
     नान्तरं ददृशू राजन पुरुषाः परणयं परति
 2 यदा तु कौरवॊ राजा पुत्रं सस्मार बालिशम
     तदा भीमं हृदा राजन्न अपध्याति स पार्थिवः
 3 तथैव भीमसेनॊ ऽपि धृतराष्ट्रं जनाधिपम
     नामर्षयत राजेन्द्र सदैवातुष्टवद धृदा
 4 अप्रकाशान्य अप्रियाणि चकारास्य वृकॊदरः
     आज्ञां परत्यहरच चापि कृतकैः पुरुषैः सदा
 5 अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरॊत
     संश्रवे धृतराष्ट्रस्य गान्धार्याश चाप्य अमर्षणः
 6 समृत्वा दुर्यॊधनं शत्रुं कर्ण दुःशासनाव अपि
     परॊवाचाथ सुसंरब्धॊ भीमः स परुषं वचः
 7 अन्धस्य नृपतेः पुत्रा मया परिघबाहुना
     नीता लॊकम अमुं सर्वे नानाशस्त्रात्त जीविताः
 8 इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ
     ययॊर अन्तरम आसाद्य धार्तराष्ट्राः कषयं गताः
 9 ताव इमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ
     याभ्यां दुर्यॊधनॊ नीतः कषयं ससुत बान्धवः
 10 एताश चान्याश च विविधाः शल्य भूता जनाधिपः
    वृकॊदरस्य ता वाचः शरुत्वा निर्वेदम आगमत
 11 सा च बुद्धिमती देवी कालपर्याय वेदिनी
    गान्धारी सर्वधर्मज्ञा तान्य अलीकानि शुश्रुवे
 12 ततः पञ्चदशे वर्षे समतीते नराधिपः
    राजा निर्वेदम आपेदे भीम वाग बाणपीडितः
 13 नान्वबुध्यत तद राजा कुन्तीपुत्रॊ युधिष्ठिरः
    शवेताश्वॊ वाथ कुन्ती वा दरौपदी व यशस्विनी
 14 माद्रीपुत्रौ च भीमस्य चित्तज्ञाव अन्वमॊदताम
    राज्ञस तु चित्तं रक्षन्तौ नॊचतुः किं चिद अप्रियम
 15 ततः समानयाम आस धृतराष्ट्रः सुहृज्जनम
    बाष्पसंदिग्धम अत्यर्थम इदम आह वचॊ भृशम

 

 1 [vai]
     yudhiṣṭhirasya nṛpater duryodhana pitus tathā
     nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati
 2 yadā tu kauravo rājā putraṃ sasmāra bāliśam
     tadā bhīmaṃ hṛdā rājann apadhyāti sa pārthivaḥ
 3 tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam
     nāmarṣayata rājendra sadaivātuṣṭavad dhṛdā
 4 aprakāśāny apriyāṇi cakārāsya vṛkodaraḥ
     ājñāṃ pratyaharac cāpi kṛtakaiḥ puruṣaiḥ sadā
 5 atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot
     saṃśrave dhṛtarāṣṭrasya gāndhāryāś cāpy amarṣaṇaḥ
 6 smṛtvā duryodhanaṃ śatruṃ karṇa duḥśāsanāv api
     provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ
 7 andhasya nṛpateḥ putrā mayā parighabāhunā
     nītā lokam amuṃ sarve nānāśastrātta jīvitāḥ
 8 imau tau parighaprakhyau bhujau mama durāsadau
     yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ
 9 tāv imau candanenāktau vandanīyau ca me bhujau
     yābhyāṃ duryodhano nītaḥ kṣayaṃ sasuta bāndhavaḥ
 10 etāś cānyāś ca vividhāḥ śalya bhūtā janādhipaḥ
    vṛkodarasya tā vācaḥ śrutvā nirvedam āgamat
 11 sā ca buddhimatī devī kālaparyāya vedinī
    gāndhārī sarvadharmajñā tāny alīkāni śuśruve
 12 tataḥ pañcadaśe varṣe samatīte narādhipaḥ
    rājā nirvedam āpede bhīma vāg bāṇapīḍitaḥ
 13 nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ
    śvetāśvo vātha kuntī vā draupadī va yaśasvinī
 14 mādrīputrau ca bhīmasya cittajñāv anvamodatām
    rājñas tu cittaṃ rakṣantau nocatuḥ kiṃ cid apriyam
 15 tataḥ samānayām āsa dhṛtarāṣṭraḥ suhṛjjanam
    bāṣpasaṃdigdham atyartham idam āha vaco bhṛśam

 

Vaisampayana said, 'The people who lived in the Kuru kingdom failed to notice any variance in the cordiality that subsisted between king Yudhishthira and the father of Duryodhana. When the Kuru king recollected his wicked son, he then could not but feel unfriendly, in his heart, towards Bhima. Bhimasena also, O king, impelled by a heart that seemed to be wicked, was unable to put up with king Dhritarashtra. Vrikodara secretly did many acts that were disagreeable to the old king. Through deceitful servitors he caused the commands of his uncle to be disobeyed. Recollecting the evil counsels of the old king and some acts of his, Bhima, one day, in the midst of his friends, slapped his armpits, in the hearing of Dhritarashtra and of Gandhari. The wrathful Vrikodara, recollecting his foes Duryodhana and Karna and Dussasana, gave way to a transport of passion, and said these harsh words: 'The sons of the blind king, capable of fighting with diverse kinds of weapons, have all been despatched by me to the other world with these arms of mine that resemble a pair of iron clubs. Verily, these are those two arms of mine, looking like maces of iron, and invincible by foes, coming within whose clasp the sons of Dhritarashtra have all met with destruction. These are those two well-developed and round arms of mine, resembling a pair of elephantine trunks. Coming within their clasp, the foolish sons of Dhritarashtra have all met with destruction. Smeared with sandal-paste and deserving of that adornment are those two arms of mine by which Duryodhana has been despatched to the other world along with all his sons and kinsmen.' Hearing these and many other words, O king, of Vrikodara, that were veritable darts, king Dhritarashtra gave way to cheerlessness and sorrow. Queen Gandhari, however, who was conversant with every duty and possessed of great intelligence, and who knew what Time brings on its course, regarded them as untrue. After five and ten years had passed away, O monarch, king Dhritarashtra afflicted (constantly) by the wordy darts of Bhima, became penetrated with despair and grief. King Yudhishthira the son of Kunti, however, knew it not; nor Arjuna of white steeds, nor Kunti; nor Draupadi possessed of great fame; nor the twin sons of Madri, conversant with every duty and who were always engaged in acting after the wishes of Dhritarashtra. Employed in doing the behests of the king, the twins never said anything that was disagreeable to the old king. Then Dhritarashtra one day honoured his friends by his confidence. Addressing 'them with tearful eyes, He said these words.'