GAMABALI | Tradisi Bali dan Budaya Bali
Mahabharata 15.7
Asramawasika Parwa 7
1 [धृ]
सपृश मां पाणिना भूयः परिष्वज च पाण्डव
जीवामीव हि संस्पर्शात तव राजीवलॊचन
2 मूर्धानं च तवाघ्रातुम इच्छामि मनुजाधिप
पाणिभ्यां च परिस्प्रष्टुं पराणा हि न जहुर मम
3 अष्टमॊ हय अद्य कालॊ ऽयम आहारस्य कृतस्य मे
येनाहं कुरुशार्दूल न शक्नॊमि विचेष्टितुम
4 वयायामश चायम अत्यर्थं कृतस तवाम अभियाचता
ततॊ गलान मनास तात नष्टसंज्ञ इवाभवम
5 तवामृत समस्पर्शं हस्तस्पर्शम इमं विभॊ
लब्ध्वा संजीवितॊ ऽसमीति मन्ये कुरुकुलॊद्वह
6 [वै]
एवम उक्तस तु कौन्तेयः पित्रा जयेष्ठेन भारत
पस्पर्श सर्वगात्रेषु सौहार्दात तं शनैस तदा
7 उपलभ्य तथ पराणान धृतराष्ट्रॊ महीपतिः
बाहुभ्यां संपरिष्वज्य मूर्ध्न्य आजिघ्रत पाण्डवम
8 विदुरादयश च ते सर्वे रुरुदुर दुःखिता भृशम
अतिदुःखाच च राजानं नॊचुः किं चन पाण्डवाः
9 गान्धारी तव एव धर्मज्ञा मनसॊद्वहती भृशम
दुःखान्य अवारयद राजन मैवम इत्य एव चाब्रवीत
10 इतरास तु सत्रियः सर्वाः कुन्त्या सह सुदुःखिताः
नेत्रैर आगतविक्लेशैः परिवार्य सथिताभवन
11 अथाब्रवीत पुनर वाक्यं धृतराष्ट्रॊ युधिष्ठिरम
अनुजानीहि मां राजंस तापस्ये भरतर्षभ
12 गलायते मे मनस तात भूयॊ भूयः परजल्पतः
न माम अतः परं पुत्र परिक्लेष्टुम इहार्हसि
13 तस्मिंस तु कौरवेन्द्रे तं तथा बरुवति पाण्डवम
सर्वेषाम अवरॊधानाम आर्तनादॊ महान अभूत
14 दृष्ट्वा कृशं विवर्णं च राजानम अतथॊचितम
उपवासपरिश्रान्तं तवग अस्थि परिवारितम
15 धर्मपुत्रः स पितरं परिष्वज्य महाभुजः
शॊकजं बाष्पम उत्सृज्य पुनर वचनम अब्रवीत
16 न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा
यथा तव परियं राजंश चिकीर्षामि परंतप
17 यदि तव अहम अनुग्राह्यॊ भवतॊ दयितॊ ऽपि वा
करियतां तावद आहारस ततॊ वेत्स्यामहे वयम
18 ततॊ ऽबरवीन महातेजा धर्मपुत्रं स पार्थिवः
अनुज्ञातस तवया पुत्र भुञ्जीयाम इति कामये
19 इति बरुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम
ऋषिः सत्यवती पुत्रॊ वयासॊ ऽभयेत्य वचॊ ऽबरवीत
1 [dhṛ]
spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava
jīvāmīva hi saṃsparśāt tava rājīvalocana
2 mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa
pāṇibhyāṃ ca parispraṣṭuṃ prāṇā hi na jahur mama
3 aṣṭamo hy adya kālo 'yam āhārasya kṛtasya me
yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum
4 vyāyāmaś cāyam atyarthaṃ kṛtas tvām abhiyācatā
tato glāna manās tāta naṣṭasaṃjña ivābhavam
5 tavāmṛta samasparśaṃ hastasparśam imaṃ vibho
labdhvā saṃjīvito 'smīti manye kurukulodvaha
6 [vai]
evam uktas tu kaunteyaḥ pitrā jyeṣṭhena bhārata
pasparśa sarvagātreṣu sauhārdāt taṃ śanais tadā
7 upalabhya tatha prāṇān dhṛtarāṣṭro mahīpatiḥ
bāhubhyāṃ saṃpariṣvajya mūrdhny ājighrata pāṇḍavam
8 vidurādayaś ca te sarve rurudur duḥkhitā bhṛśam
atiduḥkhāc ca rājānaṃ nocuḥ kiṃ cana pāṇḍavāḥ
9 gāndhārī tv eva dharmajñā manasodvahatī bhṛśam
duḥkhāny avārayad rājan maivam ity eva cābravīt
10 itarās tu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ
netrair āgatavikleśaiḥ parivārya sthitābhavan
11 athābravīt punar vākyaṃ dhṛtarāṣṭro yudhiṣṭhiram
anujānīhi māṃ rājaṃs tāpasye bharatarṣabha
12 glāyate me manas tāta bhūyo bhūyaḥ prajalpataḥ
na mām ataḥ paraṃ putra parikleṣṭum ihārhasi
13 tasmiṃs tu kauravendre taṃ tathā bruvati pāṇḍavam
sarveṣām avarodhānām ārtanādo mahān abhūt
14 dṛṣṭvā kṛśaṃ vivarṇaṃ ca rājānam atathocitam
upavāsapariśrāntaṃ tvag asthi parivāritam
15 dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ
śokajaṃ bāṣpam utsṛjya punar vacanam abravīt
16 na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā
yathā tava priyaṃ rājaṃś cikīrṣāmi paraṃtapa
17 yadi tv aham anugrāhyo bhavato dayito 'pi vā
kriyatāṃ tāvad āhāras tato vetsyāmahe vayam
18 tato 'bravīn mahātejā dharmaputraṃ sa pārthivaḥ
anujñātas tvayā putra bhuñjīyām iti kāmaye
19 iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram
ṛṣiḥ satyavatī putro vyāso 'bhyetya vaco 'bravīt
Dhritarashtra said, 'Do thou again touch me, O son of Pandu, with thy hand, and do thou embrace me. O thou of eyes like lotus petals, I am restored to my senses through the auspicious touch of thy hand. O ruler of men, I desire to smell thy head. The clasp of thy arms is highly gratifying to me. This is the eighth division of the day and, therefore, the hour of taking my food. For not having taken my food, O child of Kuru's race, I am so weak as to be unable to move. In addressing my solicitations to thee, great hag been my exertion. Rendered cheerless by it, O son, I had fainted. O perpetuator of Kuru's race, I think that receiving the touch of thy hand, which resembles nectar in its vivifying effects I have been restored to my senses.'
"Vaisampayana said, 'Thus addressed, O Bharata, by the eldest brother of his father, the son of Kunti, from affection, gently touched every part of his body. Regaining his life-breaths, king Dhritarashtra embraced the son of Pandu with his arms and smelled his head. Vidura and others wept aloud in great grief. In consequence, however, of the poignancy of their sorrow, they said nothing to either the old king or the son of Pandu. Gandhari, conversant with every duty, bore her sorrow with fortitude, and loaded as her heart was, O king, said nothing. The other ladies, Kunti among them, became greatly afflicted. They wept, shedding copious tears, and sat surrounding the old king. Then 'Dhritarashtra, once more addressing Yudhishthira, said these words, Do thou, O king, grant me permission to practise penances. By speaking repeatedly, O son, my mind becomes weakened. It behoveth thee not, O son, to afflict me after this.' When that foremost one of Kuru's race was saying go unto Yudhishthira, a loud sound of wailing arose from all the warriors there present. Beholding his royal father of great splendour, emaciated and pale, reduced to a state unbecoming of him, worn out with fasts, and looking like a skeleton covered with skin, Dharma's son Yudhishthira shed tears of grief and once more said these words. 'O foremost of men, I do not desire life and the Earth. O scorcher of foes, I shall employ myself in doing what is agreeable to thee. If I deserve thy favour, if I am dear to thee, do thou eat something. I shall then know what to do.' Endued with great energy, Dhritarashtra then said to Yudhishthira,--'I wish, O son, to take some food, with thy permission.' When Dhritarashtra said these words to Yudhishthira, Satyavati's son Vyasa came there and said as follows.